Declension table of ?aṭṭanīya

Deva

NeuterSingularDualPlural
Nominativeaṭṭanīyam aṭṭanīye aṭṭanīyāni
Vocativeaṭṭanīya aṭṭanīye aṭṭanīyāni
Accusativeaṭṭanīyam aṭṭanīye aṭṭanīyāni
Instrumentalaṭṭanīyena aṭṭanīyābhyām aṭṭanīyaiḥ
Dativeaṭṭanīyāya aṭṭanīyābhyām aṭṭanīyebhyaḥ
Ablativeaṭṭanīyāt aṭṭanīyābhyām aṭṭanīyebhyaḥ
Genitiveaṭṭanīyasya aṭṭanīyayoḥ aṭṭanīyānām
Locativeaṭṭanīye aṭṭanīyayoḥ aṭṭanīyeṣu

Compound aṭṭanīya -

Adverb -aṭṭanīyam -aṭṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria