Declension table of ?aṭṭayiṣyat

Deva

NeuterSingularDualPlural
Nominativeaṭṭayiṣyat aṭṭayiṣyantī aṭṭayiṣyatī aṭṭayiṣyanti
Vocativeaṭṭayiṣyat aṭṭayiṣyantī aṭṭayiṣyatī aṭṭayiṣyanti
Accusativeaṭṭayiṣyat aṭṭayiṣyantī aṭṭayiṣyatī aṭṭayiṣyanti
Instrumentalaṭṭayiṣyatā aṭṭayiṣyadbhyām aṭṭayiṣyadbhiḥ
Dativeaṭṭayiṣyate aṭṭayiṣyadbhyām aṭṭayiṣyadbhyaḥ
Ablativeaṭṭayiṣyataḥ aṭṭayiṣyadbhyām aṭṭayiṣyadbhyaḥ
Genitiveaṭṭayiṣyataḥ aṭṭayiṣyatoḥ aṭṭayiṣyatām
Locativeaṭṭayiṣyati aṭṭayiṣyatoḥ aṭṭayiṣyatsu

Adverb -aṭṭayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria