Declension table of ?aṭṭyamāna

Deva

NeuterSingularDualPlural
Nominativeaṭṭyamānam aṭṭyamāne aṭṭyamānāni
Vocativeaṭṭyamāna aṭṭyamāne aṭṭyamānāni
Accusativeaṭṭyamānam aṭṭyamāne aṭṭyamānāni
Instrumentalaṭṭyamānena aṭṭyamānābhyām aṭṭyamānaiḥ
Dativeaṭṭyamānāya aṭṭyamānābhyām aṭṭyamānebhyaḥ
Ablativeaṭṭyamānāt aṭṭyamānābhyām aṭṭyamānebhyaḥ
Genitiveaṭṭyamānasya aṭṭyamānayoḥ aṭṭyamānānām
Locativeaṭṭyamāne aṭṭyamānayoḥ aṭṭyamāneṣu

Compound aṭṭyamāna -

Adverb -aṭṭyamānam -aṭṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria