Declension table of ?aṭṭya

Deva

MasculineSingularDualPlural
Nominativeaṭṭyaḥ aṭṭyau aṭṭyāḥ
Vocativeaṭṭya aṭṭyau aṭṭyāḥ
Accusativeaṭṭyam aṭṭyau aṭṭyān
Instrumentalaṭṭyena aṭṭyābhyām aṭṭyaiḥ aṭṭyebhiḥ
Dativeaṭṭyāya aṭṭyābhyām aṭṭyebhyaḥ
Ablativeaṭṭyāt aṭṭyābhyām aṭṭyebhyaḥ
Genitiveaṭṭyasya aṭṭyayoḥ aṭṭyānām
Locativeaṭṭye aṭṭyayoḥ aṭṭyeṣu

Compound aṭṭya -

Adverb -aṭṭyam -aṭṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria