Declension table of ?aṭṭita

Deva

NeuterSingularDualPlural
Nominativeaṭṭitam aṭṭite aṭṭitāni
Vocativeaṭṭita aṭṭite aṭṭitāni
Accusativeaṭṭitam aṭṭite aṭṭitāni
Instrumentalaṭṭitena aṭṭitābhyām aṭṭitaiḥ
Dativeaṭṭitāya aṭṭitābhyām aṭṭitebhyaḥ
Ablativeaṭṭitāt aṭṭitābhyām aṭṭitebhyaḥ
Genitiveaṭṭitasya aṭṭitayoḥ aṭṭitānām
Locativeaṭṭite aṭṭitayoḥ aṭṭiteṣu

Compound aṭṭita -

Adverb -aṭṭitam -aṭṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria