Declension table of ?aṭṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativeaṭṭayiṣyan aṭṭayiṣyantau aṭṭayiṣyantaḥ
Vocativeaṭṭayiṣyan aṭṭayiṣyantau aṭṭayiṣyantaḥ
Accusativeaṭṭayiṣyantam aṭṭayiṣyantau aṭṭayiṣyataḥ
Instrumentalaṭṭayiṣyatā aṭṭayiṣyadbhyām aṭṭayiṣyadbhiḥ
Dativeaṭṭayiṣyate aṭṭayiṣyadbhyām aṭṭayiṣyadbhyaḥ
Ablativeaṭṭayiṣyataḥ aṭṭayiṣyadbhyām aṭṭayiṣyadbhyaḥ
Genitiveaṭṭayiṣyataḥ aṭṭayiṣyatoḥ aṭṭayiṣyatām
Locativeaṭṭayiṣyati aṭṭayiṣyatoḥ aṭṭayiṣyatsu

Compound aṭṭayiṣyat -

Adverb -aṭṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria