Declension table of ?aṭṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeaṭṭayiṣyantī aṭṭayiṣyantyau aṭṭayiṣyantyaḥ
Vocativeaṭṭayiṣyanti aṭṭayiṣyantyau aṭṭayiṣyantyaḥ
Accusativeaṭṭayiṣyantīm aṭṭayiṣyantyau aṭṭayiṣyantīḥ
Instrumentalaṭṭayiṣyantyā aṭṭayiṣyantībhyām aṭṭayiṣyantībhiḥ
Dativeaṭṭayiṣyantyai aṭṭayiṣyantībhyām aṭṭayiṣyantībhyaḥ
Ablativeaṭṭayiṣyantyāḥ aṭṭayiṣyantībhyām aṭṭayiṣyantībhyaḥ
Genitiveaṭṭayiṣyantyāḥ aṭṭayiṣyantyoḥ aṭṭayiṣyantīnām
Locativeaṭṭayiṣyantyām aṭṭayiṣyantyoḥ aṭṭayiṣyantīṣu

Compound aṭṭayiṣyanti - aṭṭayiṣyantī -

Adverb -aṭṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria