Declension table of ?aṭṭayamānā

Deva

FeminineSingularDualPlural
Nominativeaṭṭayamānā aṭṭayamāne aṭṭayamānāḥ
Vocativeaṭṭayamāne aṭṭayamāne aṭṭayamānāḥ
Accusativeaṭṭayamānām aṭṭayamāne aṭṭayamānāḥ
Instrumentalaṭṭayamānayā aṭṭayamānābhyām aṭṭayamānābhiḥ
Dativeaṭṭayamānāyai aṭṭayamānābhyām aṭṭayamānābhyaḥ
Ablativeaṭṭayamānāyāḥ aṭṭayamānābhyām aṭṭayamānābhyaḥ
Genitiveaṭṭayamānāyāḥ aṭṭayamānayoḥ aṭṭayamānānām
Locativeaṭṭayamānāyām aṭṭayamānayoḥ aṭṭayamānāsu

Adverb -aṭṭayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria