Declension table of ?aṭṭitavat

Deva

MasculineSingularDualPlural
Nominativeaṭṭitavān aṭṭitavantau aṭṭitavantaḥ
Vocativeaṭṭitavan aṭṭitavantau aṭṭitavantaḥ
Accusativeaṭṭitavantam aṭṭitavantau aṭṭitavataḥ
Instrumentalaṭṭitavatā aṭṭitavadbhyām aṭṭitavadbhiḥ
Dativeaṭṭitavate aṭṭitavadbhyām aṭṭitavadbhyaḥ
Ablativeaṭṭitavataḥ aṭṭitavadbhyām aṭṭitavadbhyaḥ
Genitiveaṭṭitavataḥ aṭṭitavatoḥ aṭṭitavatām
Locativeaṭṭitavati aṭṭitavatoḥ aṭṭitavatsu

Compound aṭṭitavat -

Adverb -aṭṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria