Declension table of ?aṭṭanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṭṭanīyā | aṭṭanīye | aṭṭanīyāḥ |
Vocative | aṭṭanīye | aṭṭanīye | aṭṭanīyāḥ |
Accusative | aṭṭanīyām | aṭṭanīye | aṭṭanīyāḥ |
Instrumental | aṭṭanīyayā | aṭṭanīyābhyām | aṭṭanīyābhiḥ |
Dative | aṭṭanīyāyai | aṭṭanīyābhyām | aṭṭanīyābhyaḥ |
Ablative | aṭṭanīyāyāḥ | aṭṭanīyābhyām | aṭṭanīyābhyaḥ |
Genitive | aṭṭanīyāyāḥ | aṭṭanīyayoḥ | aṭṭanīyānām |
Locative | aṭṭanīyāyām | aṭṭanīyayoḥ | aṭṭanīyāsu |