Declension table of ?aṭṭanīyā

Deva

FeminineSingularDualPlural
Nominativeaṭṭanīyā aṭṭanīye aṭṭanīyāḥ
Vocativeaṭṭanīye aṭṭanīye aṭṭanīyāḥ
Accusativeaṭṭanīyām aṭṭanīye aṭṭanīyāḥ
Instrumentalaṭṭanīyayā aṭṭanīyābhyām aṭṭanīyābhiḥ
Dativeaṭṭanīyāyai aṭṭanīyābhyām aṭṭanīyābhyaḥ
Ablativeaṭṭanīyāyāḥ aṭṭanīyābhyām aṭṭanīyābhyaḥ
Genitiveaṭṭanīyāyāḥ aṭṭanīyayoḥ aṭṭanīyānām
Locativeaṭṭanīyāyām aṭṭanīyayoḥ aṭṭanīyāsu

Adverb -aṭṭanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria