Declension table of ?aṭṭayitavya

Deva

NeuterSingularDualPlural
Nominativeaṭṭayitavyam aṭṭayitavye aṭṭayitavyāni
Vocativeaṭṭayitavya aṭṭayitavye aṭṭayitavyāni
Accusativeaṭṭayitavyam aṭṭayitavye aṭṭayitavyāni
Instrumentalaṭṭayitavyena aṭṭayitavyābhyām aṭṭayitavyaiḥ
Dativeaṭṭayitavyāya aṭṭayitavyābhyām aṭṭayitavyebhyaḥ
Ablativeaṭṭayitavyāt aṭṭayitavyābhyām aṭṭayitavyebhyaḥ
Genitiveaṭṭayitavyasya aṭṭayitavyayoḥ aṭṭayitavyānām
Locativeaṭṭayitavye aṭṭayitavyayoḥ aṭṭayitavyeṣu

Compound aṭṭayitavya -

Adverb -aṭṭayitavyam -aṭṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria