Conjugation tables of ?ṭval

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstṭvalāmi ṭvalāvaḥ ṭvalāmaḥ
Secondṭvalasi ṭvalathaḥ ṭvalatha
Thirdṭvalati ṭvalataḥ ṭvalanti


MiddleSingularDualPlural
Firstṭvale ṭvalāvahe ṭvalāmahe
Secondṭvalase ṭvalethe ṭvaladhve
Thirdṭvalate ṭvalete ṭvalante


PassiveSingularDualPlural
Firstṭvalye ṭvalyāvahe ṭvalyāmahe
Secondṭvalyase ṭvalyethe ṭvalyadhve
Thirdṭvalyate ṭvalyete ṭvalyante


Imperfect

ActiveSingularDualPlural
Firstaṭvalam aṭvalāva aṭvalāma
Secondaṭvalaḥ aṭvalatam aṭvalata
Thirdaṭvalat aṭvalatām aṭvalan


MiddleSingularDualPlural
Firstaṭvale aṭvalāvahi aṭvalāmahi
Secondaṭvalathāḥ aṭvalethām aṭvaladhvam
Thirdaṭvalata aṭvaletām aṭvalanta


PassiveSingularDualPlural
Firstaṭvalye aṭvalyāvahi aṭvalyāmahi
Secondaṭvalyathāḥ aṭvalyethām aṭvalyadhvam
Thirdaṭvalyata aṭvalyetām aṭvalyanta


Optative

ActiveSingularDualPlural
Firstṭvaleyam ṭvaleva ṭvalema
Secondṭvaleḥ ṭvaletam ṭvaleta
Thirdṭvalet ṭvaletām ṭvaleyuḥ


MiddleSingularDualPlural
Firstṭvaleya ṭvalevahi ṭvalemahi
Secondṭvalethāḥ ṭvaleyāthām ṭvaledhvam
Thirdṭvaleta ṭvaleyātām ṭvaleran


PassiveSingularDualPlural
Firstṭvalyeya ṭvalyevahi ṭvalyemahi
Secondṭvalyethāḥ ṭvalyeyāthām ṭvalyedhvam
Thirdṭvalyeta ṭvalyeyātām ṭvalyeran


Imperative

ActiveSingularDualPlural
Firstṭvalāni ṭvalāva ṭvalāma
Secondṭvala ṭvalatam ṭvalata
Thirdṭvalatu ṭvalatām ṭvalantu


MiddleSingularDualPlural
Firstṭvalai ṭvalāvahai ṭvalāmahai
Secondṭvalasva ṭvalethām ṭvaladhvam
Thirdṭvalatām ṭvaletām ṭvalantām


PassiveSingularDualPlural
Firstṭvalyai ṭvalyāvahai ṭvalyāmahai
Secondṭvalyasva ṭvalyethām ṭvalyadhvam
Thirdṭvalyatām ṭvalyetām ṭvalyantām


Future

ActiveSingularDualPlural
Firstṭvaliṣyāmi ṭvaliṣyāvaḥ ṭvaliṣyāmaḥ
Secondṭvaliṣyasi ṭvaliṣyathaḥ ṭvaliṣyatha
Thirdṭvaliṣyati ṭvaliṣyataḥ ṭvaliṣyanti


MiddleSingularDualPlural
Firstṭvaliṣye ṭvaliṣyāvahe ṭvaliṣyāmahe
Secondṭvaliṣyase ṭvaliṣyethe ṭvaliṣyadhve
Thirdṭvaliṣyate ṭvaliṣyete ṭvaliṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstṭvalitāsmi ṭvalitāsvaḥ ṭvalitāsmaḥ
Secondṭvalitāsi ṭvalitāsthaḥ ṭvalitāstha
Thirdṭvalitā ṭvalitārau ṭvalitāraḥ


Perfect

ActiveSingularDualPlural
Firstṭaṭvāla ṭaṭvala ṭaṭvaliva ṭaṭvalima
Secondṭaṭvalitha ṭaṭvalathuḥ ṭaṭvala
Thirdṭaṭvāla ṭaṭvalatuḥ ṭaṭvaluḥ


MiddleSingularDualPlural
Firstṭaṭvale ṭaṭvalivahe ṭaṭvalimahe
Secondṭaṭvaliṣe ṭaṭvalāthe ṭaṭvalidhve
Thirdṭaṭvale ṭaṭvalāte ṭaṭvalire


Benedictive

ActiveSingularDualPlural
Firstṭvalyāsam ṭvalyāsva ṭvalyāsma
Secondṭvalyāḥ ṭvalyāstam ṭvalyāsta
Thirdṭvalyāt ṭvalyāstām ṭvalyāsuḥ

Participles

Past Passive Participle
ṭvalta m. n. ṭvaltā f.

Past Active Participle
ṭvaltavat m. n. ṭvaltavatī f.

Present Active Participle
ṭvalat m. n. ṭvalantī f.

Present Middle Participle
ṭvalamāna m. n. ṭvalamānā f.

Present Passive Participle
ṭvalyamāna m. n. ṭvalyamānā f.

Future Active Participle
ṭvaliṣyat m. n. ṭvaliṣyantī f.

Future Middle Participle
ṭvaliṣyamāṇa m. n. ṭvaliṣyamāṇā f.

Future Passive Participle
ṭvalitavya m. n. ṭvalitavyā f.

Future Passive Participle
ṭvālya m. n. ṭvālyā f.

Future Passive Participle
ṭvalanīya m. n. ṭvalanīyā f.

Perfect Active Participle
ṭaṭvalvas m. n. ṭaṭvaluṣī f.

Perfect Middle Participle
ṭaṭvalāna m. n. ṭaṭvalānā f.

Indeclinable forms

Infinitive
ṭvalitum

Absolutive
ṭvaltvā

Absolutive
-ṭvalya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria