Declension table of ?ṭvalyamāna

Deva

MasculineSingularDualPlural
Nominativeṭvalyamānaḥ ṭvalyamānau ṭvalyamānāḥ
Vocativeṭvalyamāna ṭvalyamānau ṭvalyamānāḥ
Accusativeṭvalyamānam ṭvalyamānau ṭvalyamānān
Instrumentalṭvalyamānena ṭvalyamānābhyām ṭvalyamānaiḥ ṭvalyamānebhiḥ
Dativeṭvalyamānāya ṭvalyamānābhyām ṭvalyamānebhyaḥ
Ablativeṭvalyamānāt ṭvalyamānābhyām ṭvalyamānebhyaḥ
Genitiveṭvalyamānasya ṭvalyamānayoḥ ṭvalyamānānām
Locativeṭvalyamāne ṭvalyamānayoḥ ṭvalyamāneṣu

Compound ṭvalyamāna -

Adverb -ṭvalyamānam -ṭvalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria