Declension table of ?ṭvaltā

Deva

FeminineSingularDualPlural
Nominativeṭvaltā ṭvalte ṭvaltāḥ
Vocativeṭvalte ṭvalte ṭvaltāḥ
Accusativeṭvaltām ṭvalte ṭvaltāḥ
Instrumentalṭvaltayā ṭvaltābhyām ṭvaltābhiḥ
Dativeṭvaltāyai ṭvaltābhyām ṭvaltābhyaḥ
Ablativeṭvaltāyāḥ ṭvaltābhyām ṭvaltābhyaḥ
Genitiveṭvaltāyāḥ ṭvaltayoḥ ṭvaltānām
Locativeṭvaltāyām ṭvaltayoḥ ṭvaltāsu

Adverb -ṭvaltam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria