Declension table of ?ṭvalitavya

Deva

NeuterSingularDualPlural
Nominativeṭvalitavyam ṭvalitavye ṭvalitavyāni
Vocativeṭvalitavya ṭvalitavye ṭvalitavyāni
Accusativeṭvalitavyam ṭvalitavye ṭvalitavyāni
Instrumentalṭvalitavyena ṭvalitavyābhyām ṭvalitavyaiḥ
Dativeṭvalitavyāya ṭvalitavyābhyām ṭvalitavyebhyaḥ
Ablativeṭvalitavyāt ṭvalitavyābhyām ṭvalitavyebhyaḥ
Genitiveṭvalitavyasya ṭvalitavyayoḥ ṭvalitavyānām
Locativeṭvalitavye ṭvalitavyayoḥ ṭvalitavyeṣu

Compound ṭvalitavya -

Adverb -ṭvalitavyam -ṭvalitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria