Declension table of ?ṭvalta

Deva

NeuterSingularDualPlural
Nominativeṭvaltam ṭvalte ṭvaltāni
Vocativeṭvalta ṭvalte ṭvaltāni
Accusativeṭvaltam ṭvalte ṭvaltāni
Instrumentalṭvaltena ṭvaltābhyām ṭvaltaiḥ
Dativeṭvaltāya ṭvaltābhyām ṭvaltebhyaḥ
Ablativeṭvaltāt ṭvaltābhyām ṭvaltebhyaḥ
Genitiveṭvaltasya ṭvaltayoḥ ṭvaltānām
Locativeṭvalte ṭvaltayoḥ ṭvalteṣu

Compound ṭvalta -

Adverb -ṭvaltam -ṭvaltāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria