Declension table of ?ṭvalat

Deva

MasculineSingularDualPlural
Nominativeṭvalan ṭvalantau ṭvalantaḥ
Vocativeṭvalan ṭvalantau ṭvalantaḥ
Accusativeṭvalantam ṭvalantau ṭvalataḥ
Instrumentalṭvalatā ṭvaladbhyām ṭvaladbhiḥ
Dativeṭvalate ṭvaladbhyām ṭvaladbhyaḥ
Ablativeṭvalataḥ ṭvaladbhyām ṭvaladbhyaḥ
Genitiveṭvalataḥ ṭvalatoḥ ṭvalatām
Locativeṭvalati ṭvalatoḥ ṭvalatsu

Compound ṭvalat -

Adverb -ṭvalantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria