Declension table of ?ṭvalyamāna

Deva

NeuterSingularDualPlural
Nominativeṭvalyamānam ṭvalyamāne ṭvalyamānāni
Vocativeṭvalyamāna ṭvalyamāne ṭvalyamānāni
Accusativeṭvalyamānam ṭvalyamāne ṭvalyamānāni
Instrumentalṭvalyamānena ṭvalyamānābhyām ṭvalyamānaiḥ
Dativeṭvalyamānāya ṭvalyamānābhyām ṭvalyamānebhyaḥ
Ablativeṭvalyamānāt ṭvalyamānābhyām ṭvalyamānebhyaḥ
Genitiveṭvalyamānasya ṭvalyamānayoḥ ṭvalyamānānām
Locativeṭvalyamāne ṭvalyamānayoḥ ṭvalyamāneṣu

Compound ṭvalyamāna -

Adverb -ṭvalyamānam -ṭvalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria