Declension table of ?ṭvaltavatī

Deva

FeminineSingularDualPlural
Nominativeṭvaltavatī ṭvaltavatyau ṭvaltavatyaḥ
Vocativeṭvaltavati ṭvaltavatyau ṭvaltavatyaḥ
Accusativeṭvaltavatīm ṭvaltavatyau ṭvaltavatīḥ
Instrumentalṭvaltavatyā ṭvaltavatībhyām ṭvaltavatībhiḥ
Dativeṭvaltavatyai ṭvaltavatībhyām ṭvaltavatībhyaḥ
Ablativeṭvaltavatyāḥ ṭvaltavatībhyām ṭvaltavatībhyaḥ
Genitiveṭvaltavatyāḥ ṭvaltavatyoḥ ṭvaltavatīnām
Locativeṭvaltavatyām ṭvaltavatyoḥ ṭvaltavatīṣu

Compound ṭvaltavati - ṭvaltavatī -

Adverb -ṭvaltavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria