Declension table of ?ṭvālya

Deva

MasculineSingularDualPlural
Nominativeṭvālyaḥ ṭvālyau ṭvālyāḥ
Vocativeṭvālya ṭvālyau ṭvālyāḥ
Accusativeṭvālyam ṭvālyau ṭvālyān
Instrumentalṭvālyena ṭvālyābhyām ṭvālyaiḥ ṭvālyebhiḥ
Dativeṭvālyāya ṭvālyābhyām ṭvālyebhyaḥ
Ablativeṭvālyāt ṭvālyābhyām ṭvālyebhyaḥ
Genitiveṭvālyasya ṭvālyayoḥ ṭvālyānām
Locativeṭvālye ṭvālyayoḥ ṭvālyeṣu

Compound ṭvālya -

Adverb -ṭvālyam -ṭvālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria