Declension table of ?ṭvaltavat

Deva

MasculineSingularDualPlural
Nominativeṭvaltavān ṭvaltavantau ṭvaltavantaḥ
Vocativeṭvaltavan ṭvaltavantau ṭvaltavantaḥ
Accusativeṭvaltavantam ṭvaltavantau ṭvaltavataḥ
Instrumentalṭvaltavatā ṭvaltavadbhyām ṭvaltavadbhiḥ
Dativeṭvaltavate ṭvaltavadbhyām ṭvaltavadbhyaḥ
Ablativeṭvaltavataḥ ṭvaltavadbhyām ṭvaltavadbhyaḥ
Genitiveṭvaltavataḥ ṭvaltavatoḥ ṭvaltavatām
Locativeṭvaltavati ṭvaltavatoḥ ṭvaltavatsu

Compound ṭvaltavat -

Adverb -ṭvaltavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria