Declension table of ?ṭvalamāna

Deva

NeuterSingularDualPlural
Nominativeṭvalamānam ṭvalamāne ṭvalamānāni
Vocativeṭvalamāna ṭvalamāne ṭvalamānāni
Accusativeṭvalamānam ṭvalamāne ṭvalamānāni
Instrumentalṭvalamānena ṭvalamānābhyām ṭvalamānaiḥ
Dativeṭvalamānāya ṭvalamānābhyām ṭvalamānebhyaḥ
Ablativeṭvalamānāt ṭvalamānābhyām ṭvalamānebhyaḥ
Genitiveṭvalamānasya ṭvalamānayoḥ ṭvalamānānām
Locativeṭvalamāne ṭvalamānayoḥ ṭvalamāneṣu

Compound ṭvalamāna -

Adverb -ṭvalamānam -ṭvalamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria