तिङन्तावली ?ट्वल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमट्वलति ट्वलतः ट्वलन्ति
मध्यमट्वलसि ट्वलथः ट्वलथ
उत्तमट्वलामि ट्वलावः ट्वलामः


आत्मनेपदेएकद्विबहु
प्रथमट्वलते ट्वलेते ट्वलन्ते
मध्यमट्वलसे ट्वलेथे ट्वलध्वे
उत्तमट्वले ट्वलावहे ट्वलामहे


कर्मणिएकद्विबहु
प्रथमट्वल्यते ट्वल्येते ट्वल्यन्ते
मध्यमट्वल्यसे ट्वल्येथे ट्वल्यध्वे
उत्तमट्वल्ये ट्वल्यावहे ट्वल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअट्वलत् अट्वलताम् अट्वलन्
मध्यमअट्वलः अट्वलतम् अट्वलत
उत्तमअट्वलम् अट्वलाव अट्वलाम


आत्मनेपदेएकद्विबहु
प्रथमअट्वलत अट्वलेताम् अट्वलन्त
मध्यमअट्वलथाः अट्वलेथाम् अट्वलध्वम्
उत्तमअट्वले अट्वलावहि अट्वलामहि


कर्मणिएकद्विबहु
प्रथमअट्वल्यत अट्वल्येताम् अट्वल्यन्त
मध्यमअट्वल्यथाः अट्वल्येथाम् अट्वल्यध्वम्
उत्तमअट्वल्ये अट्वल्यावहि अट्वल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमट्वलेत् ट्वलेताम् ट्वलेयुः
मध्यमट्वलेः ट्वलेतम् ट्वलेत
उत्तमट्वलेयम् ट्वलेव ट्वलेम


आत्मनेपदेएकद्विबहु
प्रथमट्वलेत ट्वलेयाताम् ट्वलेरन्
मध्यमट्वलेथाः ट्वलेयाथाम् ट्वलेध्वम्
उत्तमट्वलेय ट्वलेवहि ट्वलेमहि


कर्मणिएकद्विबहु
प्रथमट्वल्येत ट्वल्येयाताम् ट्वल्येरन्
मध्यमट्वल्येथाः ट्वल्येयाथाम् ट्वल्येध्वम्
उत्तमट्वल्येय ट्वल्येवहि ट्वल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमट्वलतु ट्वलताम् ट्वलन्तु
मध्यमट्वल ट्वलतम् ट्वलत
उत्तमट्वलानि ट्वलाव ट्वलाम


आत्मनेपदेएकद्विबहु
प्रथमट्वलताम् ट्वलेताम् ट्वलन्ताम्
मध्यमट्वलस्व ट्वलेथाम् ट्वलध्वम्
उत्तमट्वलै ट्वलावहै ट्वलामहै


कर्मणिएकद्विबहु
प्रथमट्वल्यताम् ट्वल्येताम् ट्वल्यन्ताम्
मध्यमट्वल्यस्व ट्वल्येथाम् ट्वल्यध्वम्
उत्तमट्वल्यै ट्वल्यावहै ट्वल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमट्वलिष्यति ट्वलिष्यतः ट्वलिष्यन्ति
मध्यमट्वलिष्यसि ट्वलिष्यथः ट्वलिष्यथ
उत्तमट्वलिष्यामि ट्वलिष्यावः ट्वलिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमट्वलिष्यते ट्वलिष्येते ट्वलिष्यन्ते
मध्यमट्वलिष्यसे ट्वलिष्येथे ट्वलिष्यध्वे
उत्तमट्वलिष्ये ट्वलिष्यावहे ट्वलिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमट्वलिता ट्वलितारौ ट्वलितारः
मध्यमट्वलितासि ट्वलितास्थः ट्वलितास्थ
उत्तमट्वलितास्मि ट्वलितास्वः ट्वलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमटट्वाल टट्वलतुः टट्वलुः
मध्यमटट्वलिथ टट्वलथुः टट्वल
उत्तमटट्वाल टट्वल टट्वलिव टट्वलिम


आत्मनेपदेएकद्विबहु
प्रथमटट्वले टट्वलाते टट्वलिरे
मध्यमटट्वलिषे टट्वलाथे टट्वलिध्वे
उत्तमटट्वले टट्वलिवहे टट्वलिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमट्वल्यात् ट्वल्यास्ताम् ट्वल्यासुः
मध्यमट्वल्याः ट्वल्यास्तम् ट्वल्यास्त
उत्तमट्वल्यासम् ट्वल्यास्व ट्वल्यास्म

कृदन्त

क्त
ट्वल्त m. n. ट्वल्ता f.

क्तवतु
ट्वल्तवत् m. n. ट्वल्तवती f.

शतृ
ट्वलत् m. n. ट्वलन्ती f.

शानच्
ट्वलमान m. n. ट्वलमाना f.

शानच् कर्मणि
ट्वल्यमान m. n. ट्वल्यमाना f.

लुडादेश पर
ट्वलिष्यत् m. n. ट्वलिष्यन्ती f.

लुडादेश आत्म
ट्वलिष्यमाण m. n. ट्वलिष्यमाणा f.

तव्य
ट्वलितव्य m. n. ट्वलितव्या f.

यत्
ट्वाल्य m. n. ट्वाल्या f.

अनीयर्
ट्वलनीय m. n. ट्वलनीया f.

लिडादेश पर
टट्वल्वस् m. n. टट्वलुषी f.

लिडादेश आत्म
टट्वलान m. n. टट्वलाना f.

अव्यय

तुमुन्
ट्वलितुम्

क्त्वा
ट्वल्त्वा

ल्यप्
॰ट्वल्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria