Declension table of ?ṭvaliṣyantī

Deva

FeminineSingularDualPlural
Nominativeṭvaliṣyantī ṭvaliṣyantyau ṭvaliṣyantyaḥ
Vocativeṭvaliṣyanti ṭvaliṣyantyau ṭvaliṣyantyaḥ
Accusativeṭvaliṣyantīm ṭvaliṣyantyau ṭvaliṣyantīḥ
Instrumentalṭvaliṣyantyā ṭvaliṣyantībhyām ṭvaliṣyantībhiḥ
Dativeṭvaliṣyantyai ṭvaliṣyantībhyām ṭvaliṣyantībhyaḥ
Ablativeṭvaliṣyantyāḥ ṭvaliṣyantībhyām ṭvaliṣyantībhyaḥ
Genitiveṭvaliṣyantyāḥ ṭvaliṣyantyoḥ ṭvaliṣyantīnām
Locativeṭvaliṣyantyām ṭvaliṣyantyoḥ ṭvaliṣyantīṣu

Compound ṭvaliṣyanti - ṭvaliṣyantī -

Adverb -ṭvaliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria