Declension table of ?ṭvālyā

Deva

FeminineSingularDualPlural
Nominativeṭvālyā ṭvālye ṭvālyāḥ
Vocativeṭvālye ṭvālye ṭvālyāḥ
Accusativeṭvālyām ṭvālye ṭvālyāḥ
Instrumentalṭvālyayā ṭvālyābhyām ṭvālyābhiḥ
Dativeṭvālyāyai ṭvālyābhyām ṭvālyābhyaḥ
Ablativeṭvālyāyāḥ ṭvālyābhyām ṭvālyābhyaḥ
Genitiveṭvālyāyāḥ ṭvālyayoḥ ṭvālyānām
Locativeṭvālyāyām ṭvālyayoḥ ṭvālyāsu

Adverb -ṭvālyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria