Declension table of ?ṭaṭvalānā

Deva

FeminineSingularDualPlural
Nominativeṭaṭvalānā ṭaṭvalāne ṭaṭvalānāḥ
Vocativeṭaṭvalāne ṭaṭvalāne ṭaṭvalānāḥ
Accusativeṭaṭvalānām ṭaṭvalāne ṭaṭvalānāḥ
Instrumentalṭaṭvalānayā ṭaṭvalānābhyām ṭaṭvalānābhiḥ
Dativeṭaṭvalānāyai ṭaṭvalānābhyām ṭaṭvalānābhyaḥ
Ablativeṭaṭvalānāyāḥ ṭaṭvalānābhyām ṭaṭvalānābhyaḥ
Genitiveṭaṭvalānāyāḥ ṭaṭvalānayoḥ ṭaṭvalānānām
Locativeṭaṭvalānāyām ṭaṭvalānayoḥ ṭaṭvalānāsu

Adverb -ṭaṭvalānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria