Conjugation tables of ?spṝ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
spṛṇāmi
spṛṇīvaḥ
spṛṇīmaḥ
Second
spṛṇāsi
spṛṇīthaḥ
spṛṇītha
Third
spṛṇāti
spṛṇītaḥ
spṛṇanti
Middle
Singular
Dual
Plural
First
spṛṇe
spṛṇīvahe
spṛṇīmahe
Second
spṛṇīṣe
spṛṇāthe
spṛṇīdhve
Third
spṛṇīte
spṛṇāte
spṛṇate
Passive
Singular
Dual
Plural
First
spūrye
spūryāvahe
spūryāmahe
Second
spūryase
spūryethe
spūryadhve
Third
spūryate
spūryete
spūryante
Imperfect
Active
Singular
Dual
Plural
First
aspṛṇām
aspṛṇīva
aspṛṇīma
Second
aspṛṇāḥ
aspṛṇītam
aspṛṇīta
Third
aspṛṇāt
aspṛṇītām
aspṛṇan
Middle
Singular
Dual
Plural
First
aspṛṇi
aspṛṇīvahi
aspṛṇīmahi
Second
aspṛṇīthāḥ
aspṛṇāthām
aspṛṇīdhvam
Third
aspṛṇīta
aspṛṇātām
aspṛṇata
Passive
Singular
Dual
Plural
First
aspūrye
aspūryāvahi
aspūryāmahi
Second
aspūryathāḥ
aspūryethām
aspūryadhvam
Third
aspūryata
aspūryetām
aspūryanta
Optative
Active
Singular
Dual
Plural
First
spṛṇīyām
spṛṇīyāva
spṛṇīyāma
Second
spṛṇīyāḥ
spṛṇīyātam
spṛṇīyāta
Third
spṛṇīyāt
spṛṇīyātām
spṛṇīyuḥ
Middle
Singular
Dual
Plural
First
spṛṇīya
spṛṇīvahi
spṛṇīmahi
Second
spṛṇīthāḥ
spṛṇīyāthām
spṛṇīdhvam
Third
spṛṇīta
spṛṇīyātām
spṛṇīran
Passive
Singular
Dual
Plural
First
spūryeya
spūryevahi
spūryemahi
Second
spūryethāḥ
spūryeyāthām
spūryedhvam
Third
spūryeta
spūryeyātām
spūryeran
Imperative
Active
Singular
Dual
Plural
First
spṛṇāni
spṛṇāva
spṛṇāma
Second
spṛṇīhi
spṛṇītam
spṛṇīta
Third
spṛṇātu
spṛṇītām
spṛṇantu
Middle
Singular
Dual
Plural
First
spṛṇai
spṛṇāvahai
spṛṇāmahai
Second
spṛṇīṣva
spṛṇāthām
spṛṇīdhvam
Third
spṛṇītām
spṛṇātām
spṛṇatām
Passive
Singular
Dual
Plural
First
spūryai
spūryāvahai
spūryāmahai
Second
spūryasva
spūryethām
spūryadhvam
Third
spūryatām
spūryetām
spūryantām
Future
Active
Singular
Dual
Plural
First
sparīṣyāmi
spariṣyāmi
sparīṣyāvaḥ
spariṣyāvaḥ
sparīṣyāmaḥ
spariṣyāmaḥ
Second
sparīṣyasi
spariṣyasi
sparīṣyathaḥ
spariṣyathaḥ
sparīṣyatha
spariṣyatha
Third
sparīṣyati
spariṣyati
sparīṣyataḥ
spariṣyataḥ
sparīṣyanti
spariṣyanti
Middle
Singular
Dual
Plural
First
sparīṣye
spariṣye
sparīṣyāvahe
spariṣyāvahe
sparīṣyāmahe
spariṣyāmahe
Second
sparīṣyase
spariṣyase
sparīṣyethe
spariṣyethe
sparīṣyadhve
spariṣyadhve
Third
sparīṣyate
spariṣyate
sparīṣyete
spariṣyete
sparīṣyante
spariṣyante
Future2
Active
Singular
Dual
Plural
First
sparītāsmi
sparitāsmi
sparītāsvaḥ
sparitāsvaḥ
sparītāsmaḥ
sparitāsmaḥ
Second
sparītāsi
sparitāsi
sparītāsthaḥ
sparitāsthaḥ
sparītāstha
sparitāstha
Third
sparītā
sparitā
sparītārau
sparitārau
sparītāraḥ
sparitāraḥ
Perfect
Active
Singular
Dual
Plural
First
paspāra
paspara
paspariva
pasparima
Second
pasparitha
pasparathuḥ
paspara
Third
paspāra
pasparatuḥ
pasparuḥ
Middle
Singular
Dual
Plural
First
paspare
pasparivahe
pasparimahe
Second
paspariṣe
pasparāthe
pasparidhve
Third
paspare
pasparāte
pasparire
Benedictive
Active
Singular
Dual
Plural
First
spūryāsam
spūryāsva
spūryāsma
Second
spūryāḥ
spūryāstam
spūryāsta
Third
spūryāt
spūryāstām
spūryāsuḥ
Participles
Past Passive Participle
spūrta
m.
n.
spūrtā
f.
Past Active Participle
spūrtavat
m.
n.
spūrtavatī
f.
Present Active Participle
spṛṇat
m.
n.
spṛṇatī
f.
Present Middle Participle
spṛṇāna
m.
n.
spṛṇānā
f.
Present Passive Participle
spūryamāṇa
m.
n.
spūryamāṇā
f.
Future Active Participle
spariṣyat
m.
n.
spariṣyantī
f.
Future Active Participle
sparīṣyat
m.
n.
sparīṣyantī
f.
Future Middle Participle
sparīṣyamāṇa
m.
n.
sparīṣyamāṇā
f.
Future Middle Participle
spariṣyamāṇa
m.
n.
spariṣyamāṇā
f.
Future Passive Participle
sparitavya
m.
n.
sparitavyā
f.
Future Passive Participle
sparītavya
m.
n.
sparītavyā
f.
Future Passive Participle
spārya
m.
n.
spāryā
f.
Future Passive Participle
sparaṇīya
m.
n.
sparaṇīyā
f.
Perfect Active Participle
pasparvas
m.
n.
pasparuṣī
f.
Perfect Middle Participle
pasparāṇa
m.
n.
pasparāṇā
f.
Indeclinable forms
Infinitive
sparītum
Infinitive
sparitum
Absolutive
spūrtvā
Absolutive
-spūrya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025