Conjugation tables of ?stabh
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
stabhnomi
stabhnuvaḥ
stabhnumaḥ
Second
stabhnoṣi
stabhnuthaḥ
stabhnutha
Third
stabhnoti
stabhnutaḥ
stabhnuvanti
Middle
Singular
Dual
Plural
First
stabhnuve
stabhnuvahe
stabhnumahe
Second
stabhnuṣe
stabhnuvāthe
stabhnudhve
Third
stabhnute
stabhnuvāte
stabhnuvate
Passive
Singular
Dual
Plural
First
stabhye
stabhyāvahe
stabhyāmahe
Second
stabhyase
stabhyethe
stabhyadhve
Third
stabhyate
stabhyete
stabhyante
Imperfect
Active
Singular
Dual
Plural
First
astabhnavam
astabhnuva
astabhnuma
Second
astabhnoḥ
astabhnutam
astabhnuta
Third
astabhnot
astabhnutām
astabhnuvan
Middle
Singular
Dual
Plural
First
astabhnuvi
astabhnuvahi
astabhnumahi
Second
astabhnuthāḥ
astabhnuvāthām
astabhnudhvam
Third
astabhnuta
astabhnuvātām
astabhnuvata
Passive
Singular
Dual
Plural
First
astabhye
astabhyāvahi
astabhyāmahi
Second
astabhyathāḥ
astabhyethām
astabhyadhvam
Third
astabhyata
astabhyetām
astabhyanta
Optative
Active
Singular
Dual
Plural
First
stabhnuyām
stabhnuyāva
stabhnuyāma
Second
stabhnuyāḥ
stabhnuyātam
stabhnuyāta
Third
stabhnuyāt
stabhnuyātām
stabhnuyuḥ
Middle
Singular
Dual
Plural
First
stabhnuvīya
stabhnuvīvahi
stabhnuvīmahi
Second
stabhnuvīthāḥ
stabhnuvīyāthām
stabhnuvīdhvam
Third
stabhnuvīta
stabhnuvīyātām
stabhnuvīran
Passive
Singular
Dual
Plural
First
stabhyeya
stabhyevahi
stabhyemahi
Second
stabhyethāḥ
stabhyeyāthām
stabhyedhvam
Third
stabhyeta
stabhyeyātām
stabhyeran
Imperative
Active
Singular
Dual
Plural
First
stabhnavāni
stabhnavāva
stabhnavāma
Second
stabhnuhi
stabhnutam
stabhnuta
Third
stabhnotu
stabhnutām
stabhnuvantu
Middle
Singular
Dual
Plural
First
stabhnavai
stabhnavāvahai
stabhnavāmahai
Second
stabhnuṣva
stabhnuvāthām
stabhnudhvam
Third
stabhnutām
stabhnuvātām
stabhnuvatām
Passive
Singular
Dual
Plural
First
stabhyai
stabhyāvahai
stabhyāmahai
Second
stabhyasva
stabhyethām
stabhyadhvam
Third
stabhyatām
stabhyetām
stabhyantām
Future
Active
Singular
Dual
Plural
First
stabhiṣyāmi
stabhiṣyāvaḥ
stabhiṣyāmaḥ
Second
stabhiṣyasi
stabhiṣyathaḥ
stabhiṣyatha
Third
stabhiṣyati
stabhiṣyataḥ
stabhiṣyanti
Middle
Singular
Dual
Plural
First
stabhiṣye
stabhiṣyāvahe
stabhiṣyāmahe
Second
stabhiṣyase
stabhiṣyethe
stabhiṣyadhve
Third
stabhiṣyate
stabhiṣyete
stabhiṣyante
Future2
Active
Singular
Dual
Plural
First
stabhitāsmi
stabhitāsvaḥ
stabhitāsmaḥ
Second
stabhitāsi
stabhitāsthaḥ
stabhitāstha
Third
stabhitā
stabhitārau
stabhitāraḥ
Perfect
Active
Singular
Dual
Plural
First
tastābha
tastabha
tastabhiva
tastabhima
Second
tastabhitha
tastabhathuḥ
tastabha
Third
tastābha
tastabhatuḥ
tastabhuḥ
Middle
Singular
Dual
Plural
First
tastabhe
tastabhivahe
tastabhimahe
Second
tastabhiṣe
tastabhāthe
tastabhidhve
Third
tastabhe
tastabhāte
tastabhire
Benedictive
Active
Singular
Dual
Plural
First
stabhyāsam
stabhyāsva
stabhyāsma
Second
stabhyāḥ
stabhyāstam
stabhyāsta
Third
stabhyāt
stabhyāstām
stabhyāsuḥ
Participles
Past Passive Participle
stabdha
m.
n.
stabdhā
f.
Past Active Participle
stabdhavat
m.
n.
stabdhavatī
f.
Present Active Participle
stabhnuvat
m.
n.
stabhnuvatī
f.
Present Middle Participle
stabhnvāna
m.
n.
stabhnvānā
f.
Present Passive Participle
stabhyamāna
m.
n.
stabhyamānā
f.
Future Active Participle
stabhiṣyat
m.
n.
stabhiṣyantī
f.
Future Middle Participle
stabhiṣyamāṇa
m.
n.
stabhiṣyamāṇā
f.
Future Passive Participle
stabhitavya
m.
n.
stabhitavyā
f.
Future Passive Participle
stabhya
m.
n.
stabhyā
f.
Future Passive Participle
stabhanīya
m.
n.
stabhanīyā
f.
Perfect Active Participle
tastabhvas
m.
n.
tastabhuṣī
f.
Perfect Middle Participle
tastabhāna
m.
n.
tastabhānā
f.
Indeclinable forms
Infinitive
stabhitum
Absolutive
stabdhvā
Absolutive
-stabhya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025