Declension table of ?stabhnvānā

Deva

FeminineSingularDualPlural
Nominativestabhnvānā stabhnvāne stabhnvānāḥ
Vocativestabhnvāne stabhnvāne stabhnvānāḥ
Accusativestabhnvānām stabhnvāne stabhnvānāḥ
Instrumentalstabhnvānayā stabhnvānābhyām stabhnvānābhiḥ
Dativestabhnvānāyai stabhnvānābhyām stabhnvānābhyaḥ
Ablativestabhnvānāyāḥ stabhnvānābhyām stabhnvānābhyaḥ
Genitivestabhnvānāyāḥ stabhnvānayoḥ stabhnvānānām
Locativestabhnvānāyām stabhnvānayoḥ stabhnvānāsu

Adverb -stabhnvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria