Declension table of ?stabhnvāna

Deva

MasculineSingularDualPlural
Nominativestabhnvānaḥ stabhnvānau stabhnvānāḥ
Vocativestabhnvāna stabhnvānau stabhnvānāḥ
Accusativestabhnvānam stabhnvānau stabhnvānān
Instrumentalstabhnvānena stabhnvānābhyām stabhnvānaiḥ stabhnvānebhiḥ
Dativestabhnvānāya stabhnvānābhyām stabhnvānebhyaḥ
Ablativestabhnvānāt stabhnvānābhyām stabhnvānebhyaḥ
Genitivestabhnvānasya stabhnvānayoḥ stabhnvānānām
Locativestabhnvāne stabhnvānayoḥ stabhnvāneṣu

Compound stabhnvāna -

Adverb -stabhnvānam -stabhnvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria