Declension table of ?stabhnuvatī

Deva

FeminineSingularDualPlural
Nominativestabhnuvatī stabhnuvatyau stabhnuvatyaḥ
Vocativestabhnuvati stabhnuvatyau stabhnuvatyaḥ
Accusativestabhnuvatīm stabhnuvatyau stabhnuvatīḥ
Instrumentalstabhnuvatyā stabhnuvatībhyām stabhnuvatībhiḥ
Dativestabhnuvatyai stabhnuvatībhyām stabhnuvatībhyaḥ
Ablativestabhnuvatyāḥ stabhnuvatībhyām stabhnuvatībhyaḥ
Genitivestabhnuvatyāḥ stabhnuvatyoḥ stabhnuvatīnām
Locativestabhnuvatyām stabhnuvatyoḥ stabhnuvatīṣu

Compound stabhnuvati - stabhnuvatī -

Adverb -stabhnuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria