Conjugation tables of ?vāvṛt
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
vāvṛtyāmi
vāvṛtyāvaḥ
vāvṛtyāmaḥ
Second
vāvṛtyasi
vāvṛtyathaḥ
vāvṛtyatha
Third
vāvṛtyati
vāvṛtyataḥ
vāvṛtyanti
Middle
Singular
Dual
Plural
First
vāvṛtye
vāvṛtyāvahe
vāvṛtyāmahe
Second
vāvṛtyase
vāvṛtyethe
vāvṛtyadhve
Third
vāvṛtyate
vāvṛtyete
vāvṛtyante
Passive
Singular
Dual
Plural
First
vāvṛtye
vāvṛtyāvahe
vāvṛtyāmahe
Second
vāvṛtyase
vāvṛtyethe
vāvṛtyadhve
Third
vāvṛtyate
vāvṛtyete
vāvṛtyante
Imperfect
Active
Singular
Dual
Plural
First
avāvṛtyam
avāvṛtyāva
avāvṛtyāma
Second
avāvṛtyaḥ
avāvṛtyatam
avāvṛtyata
Third
avāvṛtyat
avāvṛtyatām
avāvṛtyan
Middle
Singular
Dual
Plural
First
avāvṛtye
avāvṛtyāvahi
avāvṛtyāmahi
Second
avāvṛtyathāḥ
avāvṛtyethām
avāvṛtyadhvam
Third
avāvṛtyata
avāvṛtyetām
avāvṛtyanta
Passive
Singular
Dual
Plural
First
avāvṛtye
avāvṛtyāvahi
avāvṛtyāmahi
Second
avāvṛtyathāḥ
avāvṛtyethām
avāvṛtyadhvam
Third
avāvṛtyata
avāvṛtyetām
avāvṛtyanta
Optative
Active
Singular
Dual
Plural
First
vāvṛtyeyam
vāvṛtyeva
vāvṛtyema
Second
vāvṛtyeḥ
vāvṛtyetam
vāvṛtyeta
Third
vāvṛtyet
vāvṛtyetām
vāvṛtyeyuḥ
Middle
Singular
Dual
Plural
First
vāvṛtyeya
vāvṛtyevahi
vāvṛtyemahi
Second
vāvṛtyethāḥ
vāvṛtyeyāthām
vāvṛtyedhvam
Third
vāvṛtyeta
vāvṛtyeyātām
vāvṛtyeran
Passive
Singular
Dual
Plural
First
vāvṛtyeya
vāvṛtyevahi
vāvṛtyemahi
Second
vāvṛtyethāḥ
vāvṛtyeyāthām
vāvṛtyedhvam
Third
vāvṛtyeta
vāvṛtyeyātām
vāvṛtyeran
Imperative
Active
Singular
Dual
Plural
First
vāvṛtyāni
vāvṛtyāva
vāvṛtyāma
Second
vāvṛtya
vāvṛtyatam
vāvṛtyata
Third
vāvṛtyatu
vāvṛtyatām
vāvṛtyantu
Middle
Singular
Dual
Plural
First
vāvṛtyai
vāvṛtyāvahai
vāvṛtyāmahai
Second
vāvṛtyasva
vāvṛtyethām
vāvṛtyadhvam
Third
vāvṛtyatām
vāvṛtyetām
vāvṛtyantām
Passive
Singular
Dual
Plural
First
vāvṛtyai
vāvṛtyāvahai
vāvṛtyāmahai
Second
vāvṛtyasva
vāvṛtyethām
vāvṛtyadhvam
Third
vāvṛtyatām
vāvṛtyetām
vāvṛtyantām
Future
Active
Singular
Dual
Plural
First
vāvartiṣyāmi
vāvartiṣyāvaḥ
vāvartiṣyāmaḥ
Second
vāvartiṣyasi
vāvartiṣyathaḥ
vāvartiṣyatha
Third
vāvartiṣyati
vāvartiṣyataḥ
vāvartiṣyanti
Middle
Singular
Dual
Plural
First
vāvartiṣye
vāvartiṣyāvahe
vāvartiṣyāmahe
Second
vāvartiṣyase
vāvartiṣyethe
vāvartiṣyadhve
Third
vāvartiṣyate
vāvartiṣyete
vāvartiṣyante
Future2
Active
Singular
Dual
Plural
First
vāvartitāsmi
vāvartitāsvaḥ
vāvartitāsmaḥ
Second
vāvartitāsi
vāvartitāsthaḥ
vāvartitāstha
Third
vāvartitā
vāvartitārau
vāvartitāraḥ
Perfect
Active
Singular
Dual
Plural
First
vavāvṛta
vavāvṛtiva
vavāvṛtima
Second
vavāvṛtitha
vavāvṛtathuḥ
vavāvṛta
Third
vavāvṛta
vavāvṛtatuḥ
vavāvṛtuḥ
Middle
Singular
Dual
Plural
First
vavāvṛte
vavāvṛtivahe
vavāvṛtimahe
Second
vavāvṛtiṣe
vavāvṛtāthe
vavāvṛtidhve
Third
vavāvṛte
vavāvṛtāte
vavāvṛtire
Benedictive
Active
Singular
Dual
Plural
First
vāvṛtyāsam
vāvṛtyāsva
vāvṛtyāsma
Second
vāvṛtyāḥ
vāvṛtyāstam
vāvṛtyāsta
Third
vāvṛtyāt
vāvṛtyāstām
vāvṛtyāsuḥ
Participles
Past Passive Participle
vāvṛtta
m.
n.
vāvṛttā
f.
Past Active Participle
vāvṛttavat
m.
n.
vāvṛttavatī
f.
Present Active Participle
vāvṛtyat
m.
n.
vāvṛtyantī
f.
Present Middle Participle
vāvṛtyamāna
m.
n.
vāvṛtyamānā
f.
Present Passive Participle
vāvṛtyamāna
m.
n.
vāvṛtyamānā
f.
Future Active Participle
vāvartiṣyat
m.
n.
vāvartiṣyantī
f.
Future Middle Participle
vāvartiṣyamāṇa
m.
n.
vāvartiṣyamāṇā
f.
Future Passive Participle
vāvartitavya
m.
n.
vāvartitavyā
f.
Future Passive Participle
vāvṛtya
m.
n.
vāvṛtyā
f.
Future Passive Participle
vāvartanīya
m.
n.
vāvartanīyā
f.
Perfect Active Participle
vavāvṛtvas
m.
n.
vavāvṛtuṣī
f.
Perfect Middle Participle
vavāvṛtāna
m.
n.
vavāvṛtānā
f.
Indeclinable forms
Infinitive
vāvartitum
Absolutive
vāvṛttvā
Absolutive
-vāvṛtya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024