Declension table of ?vāvartiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevāvartiṣyamāṇam vāvartiṣyamāṇe vāvartiṣyamāṇāni
Vocativevāvartiṣyamāṇa vāvartiṣyamāṇe vāvartiṣyamāṇāni
Accusativevāvartiṣyamāṇam vāvartiṣyamāṇe vāvartiṣyamāṇāni
Instrumentalvāvartiṣyamāṇena vāvartiṣyamāṇābhyām vāvartiṣyamāṇaiḥ
Dativevāvartiṣyamāṇāya vāvartiṣyamāṇābhyām vāvartiṣyamāṇebhyaḥ
Ablativevāvartiṣyamāṇāt vāvartiṣyamāṇābhyām vāvartiṣyamāṇebhyaḥ
Genitivevāvartiṣyamāṇasya vāvartiṣyamāṇayoḥ vāvartiṣyamāṇānām
Locativevāvartiṣyamāṇe vāvartiṣyamāṇayoḥ vāvartiṣyamāṇeṣu

Compound vāvartiṣyamāṇa -

Adverb -vāvartiṣyamāṇam -vāvartiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria