Declension table of ?vāvartanīya

Deva

NeuterSingularDualPlural
Nominativevāvartanīyam vāvartanīye vāvartanīyāni
Vocativevāvartanīya vāvartanīye vāvartanīyāni
Accusativevāvartanīyam vāvartanīye vāvartanīyāni
Instrumentalvāvartanīyena vāvartanīyābhyām vāvartanīyaiḥ
Dativevāvartanīyāya vāvartanīyābhyām vāvartanīyebhyaḥ
Ablativevāvartanīyāt vāvartanīyābhyām vāvartanīyebhyaḥ
Genitivevāvartanīyasya vāvartanīyayoḥ vāvartanīyānām
Locativevāvartanīye vāvartanīyayoḥ vāvartanīyeṣu

Compound vāvartanīya -

Adverb -vāvartanīyam -vāvartanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria