Declension table of ?vāvartiṣyat

Deva

MasculineSingularDualPlural
Nominativevāvartiṣyan vāvartiṣyantau vāvartiṣyantaḥ
Vocativevāvartiṣyan vāvartiṣyantau vāvartiṣyantaḥ
Accusativevāvartiṣyantam vāvartiṣyantau vāvartiṣyataḥ
Instrumentalvāvartiṣyatā vāvartiṣyadbhyām vāvartiṣyadbhiḥ
Dativevāvartiṣyate vāvartiṣyadbhyām vāvartiṣyadbhyaḥ
Ablativevāvartiṣyataḥ vāvartiṣyadbhyām vāvartiṣyadbhyaḥ
Genitivevāvartiṣyataḥ vāvartiṣyatoḥ vāvartiṣyatām
Locativevāvartiṣyati vāvartiṣyatoḥ vāvartiṣyatsu

Compound vāvartiṣyat -

Adverb -vāvartiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria