Declension table of ?vāvartitavya

Deva

MasculineSingularDualPlural
Nominativevāvartitavyaḥ vāvartitavyau vāvartitavyāḥ
Vocativevāvartitavya vāvartitavyau vāvartitavyāḥ
Accusativevāvartitavyam vāvartitavyau vāvartitavyān
Instrumentalvāvartitavyena vāvartitavyābhyām vāvartitavyaiḥ vāvartitavyebhiḥ
Dativevāvartitavyāya vāvartitavyābhyām vāvartitavyebhyaḥ
Ablativevāvartitavyāt vāvartitavyābhyām vāvartitavyebhyaḥ
Genitivevāvartitavyasya vāvartitavyayoḥ vāvartitavyānām
Locativevāvartitavye vāvartitavyayoḥ vāvartitavyeṣu

Compound vāvartitavya -

Adverb -vāvartitavyam -vāvartitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria