Declension table of ?vavāvṛtvas

Deva

MasculineSingularDualPlural
Nominativevavāvṛtvān vavāvṛtvāṃsau vavāvṛtvāṃsaḥ
Vocativevavāvṛtvan vavāvṛtvāṃsau vavāvṛtvāṃsaḥ
Accusativevavāvṛtvāṃsam vavāvṛtvāṃsau vavāvṛtuṣaḥ
Instrumentalvavāvṛtuṣā vavāvṛtvadbhyām vavāvṛtvadbhiḥ
Dativevavāvṛtuṣe vavāvṛtvadbhyām vavāvṛtvadbhyaḥ
Ablativevavāvṛtuṣaḥ vavāvṛtvadbhyām vavāvṛtvadbhyaḥ
Genitivevavāvṛtuṣaḥ vavāvṛtuṣoḥ vavāvṛtuṣām
Locativevavāvṛtuṣi vavāvṛtuṣoḥ vavāvṛtvatsu

Compound vavāvṛtvat -

Adverb -vavāvṛtvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria