Declension table of ?vavāvṛtāna

Deva

MasculineSingularDualPlural
Nominativevavāvṛtānaḥ vavāvṛtānau vavāvṛtānāḥ
Vocativevavāvṛtāna vavāvṛtānau vavāvṛtānāḥ
Accusativevavāvṛtānam vavāvṛtānau vavāvṛtānān
Instrumentalvavāvṛtānena vavāvṛtānābhyām vavāvṛtānaiḥ vavāvṛtānebhiḥ
Dativevavāvṛtānāya vavāvṛtānābhyām vavāvṛtānebhyaḥ
Ablativevavāvṛtānāt vavāvṛtānābhyām vavāvṛtānebhyaḥ
Genitivevavāvṛtānasya vavāvṛtānayoḥ vavāvṛtānānām
Locativevavāvṛtāne vavāvṛtānayoḥ vavāvṛtāneṣu

Compound vavāvṛtāna -

Adverb -vavāvṛtānam -vavāvṛtānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria