Declension table of ?vāvartiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevāvartiṣyamāṇaḥ vāvartiṣyamāṇau vāvartiṣyamāṇāḥ
Vocativevāvartiṣyamāṇa vāvartiṣyamāṇau vāvartiṣyamāṇāḥ
Accusativevāvartiṣyamāṇam vāvartiṣyamāṇau vāvartiṣyamāṇān
Instrumentalvāvartiṣyamāṇena vāvartiṣyamāṇābhyām vāvartiṣyamāṇaiḥ vāvartiṣyamāṇebhiḥ
Dativevāvartiṣyamāṇāya vāvartiṣyamāṇābhyām vāvartiṣyamāṇebhyaḥ
Ablativevāvartiṣyamāṇāt vāvartiṣyamāṇābhyām vāvartiṣyamāṇebhyaḥ
Genitivevāvartiṣyamāṇasya vāvartiṣyamāṇayoḥ vāvartiṣyamāṇānām
Locativevāvartiṣyamāṇe vāvartiṣyamāṇayoḥ vāvartiṣyamāṇeṣu

Compound vāvartiṣyamāṇa -

Adverb -vāvartiṣyamāṇam -vāvartiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria