Declension table of ?vavāvṛtāna

Deva

NeuterSingularDualPlural
Nominativevavāvṛtānam vavāvṛtāne vavāvṛtānāni
Vocativevavāvṛtāna vavāvṛtāne vavāvṛtānāni
Accusativevavāvṛtānam vavāvṛtāne vavāvṛtānāni
Instrumentalvavāvṛtānena vavāvṛtānābhyām vavāvṛtānaiḥ
Dativevavāvṛtānāya vavāvṛtānābhyām vavāvṛtānebhyaḥ
Ablativevavāvṛtānāt vavāvṛtānābhyām vavāvṛtānebhyaḥ
Genitivevavāvṛtānasya vavāvṛtānayoḥ vavāvṛtānānām
Locativevavāvṛtāne vavāvṛtānayoḥ vavāvṛtāneṣu

Compound vavāvṛtāna -

Adverb -vavāvṛtānam -vavāvṛtānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria