Declension table of ?vāvṛtya

Deva

NeuterSingularDualPlural
Nominativevāvṛtyam vāvṛtye vāvṛtyāni
Vocativevāvṛtya vāvṛtye vāvṛtyāni
Accusativevāvṛtyam vāvṛtye vāvṛtyāni
Instrumentalvāvṛtyena vāvṛtyābhyām vāvṛtyaiḥ
Dativevāvṛtyāya vāvṛtyābhyām vāvṛtyebhyaḥ
Ablativevāvṛtyāt vāvṛtyābhyām vāvṛtyebhyaḥ
Genitivevāvṛtyasya vāvṛtyayoḥ vāvṛtyānām
Locativevāvṛtye vāvṛtyayoḥ vāvṛtyeṣu

Compound vāvṛtya -

Adverb -vāvṛtyam -vāvṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria