Declension table of ?vāvṛtyat

Deva

MasculineSingularDualPlural
Nominativevāvṛtyan vāvṛtyantau vāvṛtyantaḥ
Vocativevāvṛtyan vāvṛtyantau vāvṛtyantaḥ
Accusativevāvṛtyantam vāvṛtyantau vāvṛtyataḥ
Instrumentalvāvṛtyatā vāvṛtyadbhyām vāvṛtyadbhiḥ
Dativevāvṛtyate vāvṛtyadbhyām vāvṛtyadbhyaḥ
Ablativevāvṛtyataḥ vāvṛtyadbhyām vāvṛtyadbhyaḥ
Genitivevāvṛtyataḥ vāvṛtyatoḥ vāvṛtyatām
Locativevāvṛtyati vāvṛtyatoḥ vāvṛtyatsu

Compound vāvṛtyat -

Adverb -vāvṛtyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria