Declension table of ?vāvṛtyamāna

Deva

MasculineSingularDualPlural
Nominativevāvṛtyamānaḥ vāvṛtyamānau vāvṛtyamānāḥ
Vocativevāvṛtyamāna vāvṛtyamānau vāvṛtyamānāḥ
Accusativevāvṛtyamānam vāvṛtyamānau vāvṛtyamānān
Instrumentalvāvṛtyamānena vāvṛtyamānābhyām vāvṛtyamānaiḥ vāvṛtyamānebhiḥ
Dativevāvṛtyamānāya vāvṛtyamānābhyām vāvṛtyamānebhyaḥ
Ablativevāvṛtyamānāt vāvṛtyamānābhyām vāvṛtyamānebhyaḥ
Genitivevāvṛtyamānasya vāvṛtyamānayoḥ vāvṛtyamānānām
Locativevāvṛtyamāne vāvṛtyamānayoḥ vāvṛtyamāneṣu

Compound vāvṛtyamāna -

Adverb -vāvṛtyamānam -vāvṛtyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria