Declension table of ?vāvartiṣyantī

Deva

FeminineSingularDualPlural
Nominativevāvartiṣyantī vāvartiṣyantyau vāvartiṣyantyaḥ
Vocativevāvartiṣyanti vāvartiṣyantyau vāvartiṣyantyaḥ
Accusativevāvartiṣyantīm vāvartiṣyantyau vāvartiṣyantīḥ
Instrumentalvāvartiṣyantyā vāvartiṣyantībhyām vāvartiṣyantībhiḥ
Dativevāvartiṣyantyai vāvartiṣyantībhyām vāvartiṣyantībhyaḥ
Ablativevāvartiṣyantyāḥ vāvartiṣyantībhyām vāvartiṣyantībhyaḥ
Genitivevāvartiṣyantyāḥ vāvartiṣyantyoḥ vāvartiṣyantīnām
Locativevāvartiṣyantyām vāvartiṣyantyoḥ vāvartiṣyantīṣu

Compound vāvartiṣyanti - vāvartiṣyantī -

Adverb -vāvartiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria