Declension table of ?vāvṛtyamāna

Deva

NeuterSingularDualPlural
Nominativevāvṛtyamānam vāvṛtyamāne vāvṛtyamānāni
Vocativevāvṛtyamāna vāvṛtyamāne vāvṛtyamānāni
Accusativevāvṛtyamānam vāvṛtyamāne vāvṛtyamānāni
Instrumentalvāvṛtyamānena vāvṛtyamānābhyām vāvṛtyamānaiḥ
Dativevāvṛtyamānāya vāvṛtyamānābhyām vāvṛtyamānebhyaḥ
Ablativevāvṛtyamānāt vāvṛtyamānābhyām vāvṛtyamānebhyaḥ
Genitivevāvṛtyamānasya vāvṛtyamānayoḥ vāvṛtyamānānām
Locativevāvṛtyamāne vāvṛtyamānayoḥ vāvṛtyamāneṣu

Compound vāvṛtyamāna -

Adverb -vāvṛtyamānam -vāvṛtyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria