Declension table of ?vāvṛtyantī

Deva

FeminineSingularDualPlural
Nominativevāvṛtyantī vāvṛtyantyau vāvṛtyantyaḥ
Vocativevāvṛtyanti vāvṛtyantyau vāvṛtyantyaḥ
Accusativevāvṛtyantīm vāvṛtyantyau vāvṛtyantīḥ
Instrumentalvāvṛtyantyā vāvṛtyantībhyām vāvṛtyantībhiḥ
Dativevāvṛtyantyai vāvṛtyantībhyām vāvṛtyantībhyaḥ
Ablativevāvṛtyantyāḥ vāvṛtyantībhyām vāvṛtyantībhyaḥ
Genitivevāvṛtyantyāḥ vāvṛtyantyoḥ vāvṛtyantīnām
Locativevāvṛtyantyām vāvṛtyantyoḥ vāvṛtyantīṣu

Compound vāvṛtyanti - vāvṛtyantī -

Adverb -vāvṛtyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria