Conjugation tables of ?bhrāś
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
bhrāśyāmi
bhrāśyāvaḥ
bhrāśyāmaḥ
Second
bhrāśyasi
bhrāśyathaḥ
bhrāśyatha
Third
bhrāśyati
bhrāśyataḥ
bhrāśyanti
Middle
Singular
Dual
Plural
First
bhrāśye
bhrāśyāvahe
bhrāśyāmahe
Second
bhrāśyase
bhrāśyethe
bhrāśyadhve
Third
bhrāśyate
bhrāśyete
bhrāśyante
Passive
Singular
Dual
Plural
First
bhrāśye
bhrāśyāvahe
bhrāśyāmahe
Second
bhrāśyase
bhrāśyethe
bhrāśyadhve
Third
bhrāśyate
bhrāśyete
bhrāśyante
Imperfect
Active
Singular
Dual
Plural
First
abhrāśyam
abhrāśyāva
abhrāśyāma
Second
abhrāśyaḥ
abhrāśyatam
abhrāśyata
Third
abhrāśyat
abhrāśyatām
abhrāśyan
Middle
Singular
Dual
Plural
First
abhrāśye
abhrāśyāvahi
abhrāśyāmahi
Second
abhrāśyathāḥ
abhrāśyethām
abhrāśyadhvam
Third
abhrāśyata
abhrāśyetām
abhrāśyanta
Passive
Singular
Dual
Plural
First
abhrāśye
abhrāśyāvahi
abhrāśyāmahi
Second
abhrāśyathāḥ
abhrāśyethām
abhrāśyadhvam
Third
abhrāśyata
abhrāśyetām
abhrāśyanta
Optative
Active
Singular
Dual
Plural
First
bhrāśyeyam
bhrāśyeva
bhrāśyema
Second
bhrāśyeḥ
bhrāśyetam
bhrāśyeta
Third
bhrāśyet
bhrāśyetām
bhrāśyeyuḥ
Middle
Singular
Dual
Plural
First
bhrāśyeya
bhrāśyevahi
bhrāśyemahi
Second
bhrāśyethāḥ
bhrāśyeyāthām
bhrāśyedhvam
Third
bhrāśyeta
bhrāśyeyātām
bhrāśyeran
Passive
Singular
Dual
Plural
First
bhrāśyeya
bhrāśyevahi
bhrāśyemahi
Second
bhrāśyethāḥ
bhrāśyeyāthām
bhrāśyedhvam
Third
bhrāśyeta
bhrāśyeyātām
bhrāśyeran
Imperative
Active
Singular
Dual
Plural
First
bhrāśyāni
bhrāśyāva
bhrāśyāma
Second
bhrāśya
bhrāśyatam
bhrāśyata
Third
bhrāśyatu
bhrāśyatām
bhrāśyantu
Middle
Singular
Dual
Plural
First
bhrāśyai
bhrāśyāvahai
bhrāśyāmahai
Second
bhrāśyasva
bhrāśyethām
bhrāśyadhvam
Third
bhrāśyatām
bhrāśyetām
bhrāśyantām
Passive
Singular
Dual
Plural
First
bhrāśyai
bhrāśyāvahai
bhrāśyāmahai
Second
bhrāśyasva
bhrāśyethām
bhrāśyadhvam
Third
bhrāśyatām
bhrāśyetām
bhrāśyantām
Future
Active
Singular
Dual
Plural
First
bhrāśiṣyāmi
bhrāśiṣyāvaḥ
bhrāśiṣyāmaḥ
Second
bhrāśiṣyasi
bhrāśiṣyathaḥ
bhrāśiṣyatha
Third
bhrāśiṣyati
bhrāśiṣyataḥ
bhrāśiṣyanti
Middle
Singular
Dual
Plural
First
bhrāśiṣye
bhrāśiṣyāvahe
bhrāśiṣyāmahe
Second
bhrāśiṣyase
bhrāśiṣyethe
bhrāśiṣyadhve
Third
bhrāśiṣyate
bhrāśiṣyete
bhrāśiṣyante
Future2
Active
Singular
Dual
Plural
First
bhrāśitāsmi
bhrāśitāsvaḥ
bhrāśitāsmaḥ
Second
bhrāśitāsi
bhrāśitāsthaḥ
bhrāśitāstha
Third
bhrāśitā
bhrāśitārau
bhrāśitāraḥ
Perfect
Active
Singular
Dual
Plural
First
babhrāśa
babhrāśiva
babhrāśima
Second
babhrāśitha
babhrāśathuḥ
babhrāśa
Third
babhrāśa
babhrāśatuḥ
babhrāśuḥ
Middle
Singular
Dual
Plural
First
babhrāśe
babhrāśivahe
babhrāśimahe
Second
babhrāśiṣe
babhrāśāthe
babhrāśidhve
Third
babhrāśe
babhrāśāte
babhrāśire
Benedictive
Active
Singular
Dual
Plural
First
bhrāśyāsam
bhrāśyāsva
bhrāśyāsma
Second
bhrāśyāḥ
bhrāśyāstam
bhrāśyāsta
Third
bhrāśyāt
bhrāśyāstām
bhrāśyāsuḥ
Participles
Past Passive Participle
bhrāṣṭa
m.
n.
bhrāṣṭā
f.
Past Active Participle
bhrāṣṭavat
m.
n.
bhrāṣṭavatī
f.
Present Active Participle
bhrāśyat
m.
n.
bhrāśyantī
f.
Present Middle Participle
bhrāśyamāna
m.
n.
bhrāśyamānā
f.
Present Passive Participle
bhrāśyamāna
m.
n.
bhrāśyamānā
f.
Future Active Participle
bhrāśiṣyat
m.
n.
bhrāśiṣyantī
f.
Future Middle Participle
bhrāśiṣyamāṇa
m.
n.
bhrāśiṣyamāṇā
f.
Future Passive Participle
bhrāśitavya
m.
n.
bhrāśitavyā
f.
Future Passive Participle
bhrāśya
m.
n.
bhrāśyā
f.
Future Passive Participle
bhrāśanīya
m.
n.
bhrāśanīyā
f.
Perfect Active Participle
babhrāśvas
m.
n.
babhrāśuṣī
f.
Perfect Middle Participle
babhrāśāna
m.
n.
babhrāśānā
f.
Indeclinable forms
Infinitive
bhrāśitum
Absolutive
bhrāṣṭvā
Absolutive
-bhrāśya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024