Conjugation tables of kuṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkoṭayāmi koṭayāvaḥ koṭayāmaḥ
Secondkoṭayasi koṭayathaḥ koṭayatha
Thirdkoṭayati koṭayataḥ koṭayanti


PassiveSingularDualPlural
Firstkoṭye koṭyāvahe koṭyāmahe
Secondkoṭyase koṭyethe koṭyadhve
Thirdkoṭyate koṭyete koṭyante


Imperfect

ActiveSingularDualPlural
Firstakoṭayam akoṭayāva akoṭayāma
Secondakoṭayaḥ akoṭayatam akoṭayata
Thirdakoṭayat akoṭayatām akoṭayan


PassiveSingularDualPlural
Firstakoṭye akoṭyāvahi akoṭyāmahi
Secondakoṭyathāḥ akoṭyethām akoṭyadhvam
Thirdakoṭyata akoṭyetām akoṭyanta


Optative

ActiveSingularDualPlural
Firstkoṭayeyam koṭayeva koṭayema
Secondkoṭayeḥ koṭayetam koṭayeta
Thirdkoṭayet koṭayetām koṭayeyuḥ


PassiveSingularDualPlural
Firstkoṭyeya koṭyevahi koṭyemahi
Secondkoṭyethāḥ koṭyeyāthām koṭyedhvam
Thirdkoṭyeta koṭyeyātām koṭyeran


Imperative

ActiveSingularDualPlural
Firstkoṭayāni koṭayāva koṭayāma
Secondkoṭaya koṭayatam koṭayata
Thirdkoṭayatu koṭayatām koṭayantu


PassiveSingularDualPlural
Firstkoṭyai koṭyāvahai koṭyāmahai
Secondkoṭyasva koṭyethām koṭyadhvam
Thirdkoṭyatām koṭyetām koṭyantām


Future

ActiveSingularDualPlural
Firstkoṭayiṣyāmi koṭayiṣyāvaḥ koṭayiṣyāmaḥ
Secondkoṭayiṣyasi koṭayiṣyathaḥ koṭayiṣyatha
Thirdkoṭayiṣyati koṭayiṣyataḥ koṭayiṣyanti


Conditional

ActiveSingularDualPlural
Firstakoṭayiṣyam akoṭayiṣyāva akoṭayiṣyāma
Secondakoṭayiṣyaḥ akoṭayiṣyatam akoṭayiṣyata
Thirdakoṭayiṣyat akoṭayiṣyatām akoṭayiṣyan


Periphrastic Future

ActiveSingularDualPlural
Firstkoṭayitāsmi koṭayitāsvaḥ koṭayitāsmaḥ
Secondkoṭayitāsi koṭayitāsthaḥ koṭayitāstha
Thirdkoṭayitā koṭayitārau koṭayitāraḥ


Aorist

ActiveSingularDualPlural
Firstakuṭiṣam akuṭiṣva akuṭiṣma
Secondakuṭīḥ akuṭiṣṭam akuṭiṣṭa
Thirdakuṭīt akuṭiṣṭām akuṭiṣuḥ

Participles

Past Passive Participle
koṭita m. n. koṭitā f.

Past Active Participle
koṭitavat m. n. koṭitavatī f.

Present Active Participle
koṭayat m. n. koṭayantī f.

Present Passive Participle
koṭyamāna m. n. koṭyamānā f.

Future Active Participle
koṭayiṣyat m. n. koṭayiṣyantī f.

Future Passive Participle
koṭayitavya m. n. koṭayitavyā f.

Future Passive Participle
koṭya m. n. koṭyā f.

Future Passive Participle
koṭanīya m. n. koṭanīyā f.

Indeclinable forms

Infinitive
koṭayitum

Absolutive
koṭayitvā

Absolutive
-koṭayya

Periphrastic Perfect
koṭayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkoṭayāmi koṭayāvaḥ koṭayāmaḥ
Secondkoṭayasi koṭayathaḥ koṭayatha
Thirdkoṭayati koṭayataḥ koṭayanti


MiddleSingularDualPlural
Firstkoṭaye koṭayāvahe koṭayāmahe
Secondkoṭayase koṭayethe koṭayadhve
Thirdkoṭayate koṭayete koṭayante


PassiveSingularDualPlural
Firstkoṭye koṭyāvahe koṭyāmahe
Secondkoṭyase koṭyethe koṭyadhve
Thirdkoṭyate koṭyete koṭyante


Imperfect

ActiveSingularDualPlural
Firstakoṭayam akoṭayāva akoṭayāma
Secondakoṭayaḥ akoṭayatam akoṭayata
Thirdakoṭayat akoṭayatām akoṭayan


MiddleSingularDualPlural
Firstakoṭaye akoṭayāvahi akoṭayāmahi
Secondakoṭayathāḥ akoṭayethām akoṭayadhvam
Thirdakoṭayata akoṭayetām akoṭayanta


PassiveSingularDualPlural
Firstakoṭye akoṭyāvahi akoṭyāmahi
Secondakoṭyathāḥ akoṭyethām akoṭyadhvam
Thirdakoṭyata akoṭyetām akoṭyanta


Optative

ActiveSingularDualPlural
Firstkoṭayeyam koṭayeva koṭayema
Secondkoṭayeḥ koṭayetam koṭayeta
Thirdkoṭayet koṭayetām koṭayeyuḥ


MiddleSingularDualPlural
Firstkoṭayeya koṭayevahi koṭayemahi
Secondkoṭayethāḥ koṭayeyāthām koṭayedhvam
Thirdkoṭayeta koṭayeyātām koṭayeran


PassiveSingularDualPlural
Firstkoṭyeya koṭyevahi koṭyemahi
Secondkoṭyethāḥ koṭyeyāthām koṭyedhvam
Thirdkoṭyeta koṭyeyātām koṭyeran


Imperative

ActiveSingularDualPlural
Firstkoṭayāni koṭayāva koṭayāma
Secondkoṭaya koṭayatam koṭayata
Thirdkoṭayatu koṭayatām koṭayantu


MiddleSingularDualPlural
Firstkoṭayai koṭayāvahai koṭayāmahai
Secondkoṭayasva koṭayethām koṭayadhvam
Thirdkoṭayatām koṭayetām koṭayantām


PassiveSingularDualPlural
Firstkoṭyai koṭyāvahai koṭyāmahai
Secondkoṭyasva koṭyethām koṭyadhvam
Thirdkoṭyatām koṭyetām koṭyantām


Future

ActiveSingularDualPlural
Firstkoṭayiṣyāmi koṭayiṣyāvaḥ koṭayiṣyāmaḥ
Secondkoṭayiṣyasi koṭayiṣyathaḥ koṭayiṣyatha
Thirdkoṭayiṣyati koṭayiṣyataḥ koṭayiṣyanti


MiddleSingularDualPlural
Firstkoṭayiṣye koṭayiṣyāvahe koṭayiṣyāmahe
Secondkoṭayiṣyase koṭayiṣyethe koṭayiṣyadhve
Thirdkoṭayiṣyate koṭayiṣyete koṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkoṭayitāsmi koṭayitāsvaḥ koṭayitāsmaḥ
Secondkoṭayitāsi koṭayitāsthaḥ koṭayitāstha
Thirdkoṭayitā koṭayitārau koṭayitāraḥ

Participles

Past Passive Participle
koṭita m. n. koṭitā f.

Past Active Participle
koṭitavat m. n. koṭitavatī f.

Present Active Participle
koṭayat m. n. koṭayantī f.

Present Middle Participle
koṭayamāna m. n. koṭayamānā f.

Present Passive Participle
koṭyamāna m. n. koṭyamānā f.

Future Active Participle
koṭayiṣyat m. n. koṭayiṣyantī f.

Future Middle Participle
koṭayiṣyamāṇa m. n. koṭayiṣyamāṇā f.

Future Passive Participle
koṭya m. n. koṭyā f.

Future Passive Participle
koṭanīya m. n. koṭanīyā f.

Future Passive Participle
koṭayitavya m. n. koṭayitavyā f.

Indeclinable forms

Infinitive
koṭayitum

Absolutive
koṭayitvā

Absolutive
-koṭya

Periphrastic Perfect
koṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria