Conjugation tables of ?sphuṇṭ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
sphuṇṭāmi
sphuṇṭāvaḥ
sphuṇṭāmaḥ
Second
sphuṇṭasi
sphuṇṭathaḥ
sphuṇṭatha
Third
sphuṇṭati
sphuṇṭataḥ
sphuṇṭanti
Middle
Singular
Dual
Plural
First
sphuṇṭe
sphuṇṭāvahe
sphuṇṭāmahe
Second
sphuṇṭase
sphuṇṭethe
sphuṇṭadhve
Third
sphuṇṭate
sphuṇṭete
sphuṇṭante
Passive
Singular
Dual
Plural
First
sphuṇṭye
sphuṇṭyāvahe
sphuṇṭyāmahe
Second
sphuṇṭyase
sphuṇṭyethe
sphuṇṭyadhve
Third
sphuṇṭyate
sphuṇṭyete
sphuṇṭyante
Imperfect
Active
Singular
Dual
Plural
First
asphuṇṭam
asphuṇṭāva
asphuṇṭāma
Second
asphuṇṭaḥ
asphuṇṭatam
asphuṇṭata
Third
asphuṇṭat
asphuṇṭatām
asphuṇṭan
Middle
Singular
Dual
Plural
First
asphuṇṭe
asphuṇṭāvahi
asphuṇṭāmahi
Second
asphuṇṭathāḥ
asphuṇṭethām
asphuṇṭadhvam
Third
asphuṇṭata
asphuṇṭetām
asphuṇṭanta
Passive
Singular
Dual
Plural
First
asphuṇṭye
asphuṇṭyāvahi
asphuṇṭyāmahi
Second
asphuṇṭyathāḥ
asphuṇṭyethām
asphuṇṭyadhvam
Third
asphuṇṭyata
asphuṇṭyetām
asphuṇṭyanta
Optative
Active
Singular
Dual
Plural
First
sphuṇṭeyam
sphuṇṭeva
sphuṇṭema
Second
sphuṇṭeḥ
sphuṇṭetam
sphuṇṭeta
Third
sphuṇṭet
sphuṇṭetām
sphuṇṭeyuḥ
Middle
Singular
Dual
Plural
First
sphuṇṭeya
sphuṇṭevahi
sphuṇṭemahi
Second
sphuṇṭethāḥ
sphuṇṭeyāthām
sphuṇṭedhvam
Third
sphuṇṭeta
sphuṇṭeyātām
sphuṇṭeran
Passive
Singular
Dual
Plural
First
sphuṇṭyeya
sphuṇṭyevahi
sphuṇṭyemahi
Second
sphuṇṭyethāḥ
sphuṇṭyeyāthām
sphuṇṭyedhvam
Third
sphuṇṭyeta
sphuṇṭyeyātām
sphuṇṭyeran
Imperative
Active
Singular
Dual
Plural
First
sphuṇṭāni
sphuṇṭāva
sphuṇṭāma
Second
sphuṇṭa
sphuṇṭatam
sphuṇṭata
Third
sphuṇṭatu
sphuṇṭatām
sphuṇṭantu
Middle
Singular
Dual
Plural
First
sphuṇṭai
sphuṇṭāvahai
sphuṇṭāmahai
Second
sphuṇṭasva
sphuṇṭethām
sphuṇṭadhvam
Third
sphuṇṭatām
sphuṇṭetām
sphuṇṭantām
Passive
Singular
Dual
Plural
First
sphuṇṭyai
sphuṇṭyāvahai
sphuṇṭyāmahai
Second
sphuṇṭyasva
sphuṇṭyethām
sphuṇṭyadhvam
Third
sphuṇṭyatām
sphuṇṭyetām
sphuṇṭyantām
Future
Active
Singular
Dual
Plural
First
sphuṇṭiṣyāmi
sphuṇṭiṣyāvaḥ
sphuṇṭiṣyāmaḥ
Second
sphuṇṭiṣyasi
sphuṇṭiṣyathaḥ
sphuṇṭiṣyatha
Third
sphuṇṭiṣyati
sphuṇṭiṣyataḥ
sphuṇṭiṣyanti
Middle
Singular
Dual
Plural
First
sphuṇṭiṣye
sphuṇṭiṣyāvahe
sphuṇṭiṣyāmahe
Second
sphuṇṭiṣyase
sphuṇṭiṣyethe
sphuṇṭiṣyadhve
Third
sphuṇṭiṣyate
sphuṇṭiṣyete
sphuṇṭiṣyante
Future2
Active
Singular
Dual
Plural
First
sphuṇṭitāsmi
sphuṇṭitāsvaḥ
sphuṇṭitāsmaḥ
Second
sphuṇṭitāsi
sphuṇṭitāsthaḥ
sphuṇṭitāstha
Third
sphuṇṭitā
sphuṇṭitārau
sphuṇṭitāraḥ
Perfect
Active
Singular
Dual
Plural
First
puṣphuṇṭa
puṣphuṇṭiva
puṣphuṇṭima
Second
puṣphuṇṭitha
puṣphuṇṭathuḥ
puṣphuṇṭa
Third
puṣphuṇṭa
puṣphuṇṭatuḥ
puṣphuṇṭuḥ
Middle
Singular
Dual
Plural
First
puṣphuṇṭe
puṣphuṇṭivahe
puṣphuṇṭimahe
Second
puṣphuṇṭiṣe
puṣphuṇṭāthe
puṣphuṇṭidhve
Third
puṣphuṇṭe
puṣphuṇṭāte
puṣphuṇṭire
Benedictive
Active
Singular
Dual
Plural
First
sphuṇṭyāsam
sphuṇṭyāsva
sphuṇṭyāsma
Second
sphuṇṭyāḥ
sphuṇṭyāstam
sphuṇṭyāsta
Third
sphuṇṭyāt
sphuṇṭyāstām
sphuṇṭyāsuḥ
Participles
Past Passive Participle
sphuṇṭita
m.
n.
sphuṇṭitā
f.
Past Active Participle
sphuṇṭitavat
m.
n.
sphuṇṭitavatī
f.
Present Active Participle
sphuṇṭat
m.
n.
sphuṇṭantī
f.
Present Middle Participle
sphuṇṭamāna
m.
n.
sphuṇṭamānā
f.
Present Passive Participle
sphuṇṭyamāna
m.
n.
sphuṇṭyamānā
f.
Future Active Participle
sphuṇṭiṣyat
m.
n.
sphuṇṭiṣyantī
f.
Future Middle Participle
sphuṇṭiṣyamāṇa
m.
n.
sphuṇṭiṣyamāṇā
f.
Future Passive Participle
sphuṇṭitavya
m.
n.
sphuṇṭitavyā
f.
Future Passive Participle
sphuṇṭya
m.
n.
sphuṇṭyā
f.
Future Passive Participle
sphuṇṭanīya
m.
n.
sphuṇṭanīyā
f.
Perfect Active Participle
puṣphuṇṭvas
m.
n.
puṣphuṇṭuṣī
f.
Perfect Middle Participle
puṣphuṇṭāna
m.
n.
puṣphuṇṭānā
f.
Indeclinable forms
Infinitive
sphuṇṭitum
Absolutive
sphuṇṭitvā
Absolutive
-sphuṇṭya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025