Conjugation tables of ?paṃś
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
paṃśāmi
paṃśāvaḥ
paṃśāmaḥ
Second
paṃśasi
paṃśathaḥ
paṃśatha
Third
paṃśati
paṃśataḥ
paṃśanti
Middle
Singular
Dual
Plural
First
paṃśe
paṃśāvahe
paṃśāmahe
Second
paṃśase
paṃśethe
paṃśadhve
Third
paṃśate
paṃśete
paṃśante
Passive
Singular
Dual
Plural
First
paṃśye
paṃśyāvahe
paṃśyāmahe
Second
paṃśyase
paṃśyethe
paṃśyadhve
Third
paṃśyate
paṃśyete
paṃśyante
Imperfect
Active
Singular
Dual
Plural
First
apaṃśam
apaṃśāva
apaṃśāma
Second
apaṃśaḥ
apaṃśatam
apaṃśata
Third
apaṃśat
apaṃśatām
apaṃśan
Middle
Singular
Dual
Plural
First
apaṃśe
apaṃśāvahi
apaṃśāmahi
Second
apaṃśathāḥ
apaṃśethām
apaṃśadhvam
Third
apaṃśata
apaṃśetām
apaṃśanta
Passive
Singular
Dual
Plural
First
apaṃśye
apaṃśyāvahi
apaṃśyāmahi
Second
apaṃśyathāḥ
apaṃśyethām
apaṃśyadhvam
Third
apaṃśyata
apaṃśyetām
apaṃśyanta
Optative
Active
Singular
Dual
Plural
First
paṃśeyam
paṃśeva
paṃśema
Second
paṃśeḥ
paṃśetam
paṃśeta
Third
paṃśet
paṃśetām
paṃśeyuḥ
Middle
Singular
Dual
Plural
First
paṃśeya
paṃśevahi
paṃśemahi
Second
paṃśethāḥ
paṃśeyāthām
paṃśedhvam
Third
paṃśeta
paṃśeyātām
paṃśeran
Passive
Singular
Dual
Plural
First
paṃśyeya
paṃśyevahi
paṃśyemahi
Second
paṃśyethāḥ
paṃśyeyāthām
paṃśyedhvam
Third
paṃśyeta
paṃśyeyātām
paṃśyeran
Imperative
Active
Singular
Dual
Plural
First
paṃśāni
paṃśāva
paṃśāma
Second
paṃśa
paṃśatam
paṃśata
Third
paṃśatu
paṃśatām
paṃśantu
Middle
Singular
Dual
Plural
First
paṃśai
paṃśāvahai
paṃśāmahai
Second
paṃśasva
paṃśethām
paṃśadhvam
Third
paṃśatām
paṃśetām
paṃśantām
Passive
Singular
Dual
Plural
First
paṃśyai
paṃśyāvahai
paṃśyāmahai
Second
paṃśyasva
paṃśyethām
paṃśyadhvam
Third
paṃśyatām
paṃśyetām
paṃśyantām
Future
Active
Singular
Dual
Plural
First
paṃśiṣyāmi
paṃśiṣyāvaḥ
paṃśiṣyāmaḥ
Second
paṃśiṣyasi
paṃśiṣyathaḥ
paṃśiṣyatha
Third
paṃśiṣyati
paṃśiṣyataḥ
paṃśiṣyanti
Middle
Singular
Dual
Plural
First
paṃśiṣye
paṃśiṣyāvahe
paṃśiṣyāmahe
Second
paṃśiṣyase
paṃśiṣyethe
paṃśiṣyadhve
Third
paṃśiṣyate
paṃśiṣyete
paṃśiṣyante
Future2
Active
Singular
Dual
Plural
First
paṃśitāsmi
paṃśitāsvaḥ
paṃśitāsmaḥ
Second
paṃśitāsi
paṃśitāsthaḥ
paṃśitāstha
Third
paṃśitā
paṃśitārau
paṃśitāraḥ
Perfect
Active
Singular
Dual
Plural
First
papaṃśa
papaṃśiva
papaṃśima
Second
papaṃśitha
papaṃśathuḥ
papaṃśa
Third
papaṃśa
papaṃśatuḥ
papaṃśuḥ
Middle
Singular
Dual
Plural
First
papaṃśe
papaṃśivahe
papaṃśimahe
Second
papaṃśiṣe
papaṃśāthe
papaṃśidhve
Third
papaṃśe
papaṃśāte
papaṃśire
Benedictive
Active
Singular
Dual
Plural
First
paṃśyāsam
paṃśyāsva
paṃśyāsma
Second
paṃśyāḥ
paṃśyāstam
paṃśyāsta
Third
paṃśyāt
paṃśyāstām
paṃśyāsuḥ
Participles
Past Passive Participle
paṃśita
m.
n.
paṃśitā
f.
Past Active Participle
paṃśitavat
m.
n.
paṃśitavatī
f.
Present Active Participle
paṃśat
m.
n.
paṃśantī
f.
Present Middle Participle
paṃśamāna
m.
n.
paṃśamānā
f.
Present Passive Participle
paṃśyamāna
m.
n.
paṃśyamānā
f.
Future Active Participle
paṃśiṣyat
m.
n.
paṃśiṣyantī
f.
Future Middle Participle
paṃśiṣyamāṇa
m.
n.
paṃśiṣyamāṇā
f.
Future Passive Participle
paṃśitavya
m.
n.
paṃśitavyā
f.
Future Passive Participle
paṃśya
m.
n.
paṃśyā
f.
Future Passive Participle
paṃśanīya
m.
n.
paṃśanīyā
f.
Perfect Active Participle
papaṃśvas
m.
n.
papaṃśuṣī
f.
Perfect Middle Participle
papaṃśāna
m.
n.
papaṃśānā
f.
Indeclinable forms
Infinitive
paṃśitum
Absolutive
paṃśitvā
Absolutive
-paṃśya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025